ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 11:7 - सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं तयोः प्रस्थितयो र्यीशु र्योहनम् उद्दिश्य जनान् जगाद, यूयं किं द्रष्टुं वहिर्मध्येप्रान्तरम् अगच्छत? किं वातेन कम्पितं नलं?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং তযোঃ প্ৰস্থিতযো ৰ্যীশু ৰ্যোহনম্ উদ্দিশ্য জনান্ জগাদ, যূযং কিং দ্ৰষ্টুং ৱহিৰ্মধ্যেপ্ৰান্তৰম্ অগচ্ছত? কিং ৱাতেন কম্পিতং নলং?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং তযোঃ প্রস্থিতযো র্যীশু র্যোহনম্ উদ্দিশ্য জনান্ জগাদ, যূযং কিং দ্রষ্টুং ৱহির্মধ্যেপ্রান্তরম্ অগচ্ছত? কিং ৱাতেন কম্পিতং নলং?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ တယေား ပြသ္ထိတယော ရျီၑု ရျောဟနမ် ဥဒ္ဒိၑျ ဇနာန် ဇဂါဒ, ယူယံ ကိံ ဒြၐ္ဋုံ ဝဟိရ္မဓျေပြာန္တရမ် အဂစ္ဆတ? ကိံ ဝါတေန ကမ္ပိတံ နလံ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM tayOH prasthitayO ryIzu ryOhanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyEprAntaram agacchata? kiM vAtEna kampitaM nalaM?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં તયોઃ પ્રસ્થિતયો ર્યીશુ ર્યોહનમ્ ઉદ્દિશ્ય જનાન્ જગાદ, યૂયં કિં દ્રષ્ટું વહિર્મધ્યેપ્રાન્તરમ્ અગચ્છત? કિં વાતેન કમ્પિતં નલં?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM tayoH prasthitayo ryIzu ryohanam uddizya janAn jagAda, yUyaM kiM draSTuM vahirmadhyeprAntaram agacchata? kiM vAtena kampitaM nalaM?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 11:7
15 अन्तरसन्दर्भाः  

वा किं वीक्षितुं वहिर्गतवन्तः? किं परिहितसूक्ष्मवसनं मनुजमेकं? पश्यत, ये सूक्ष्मवसनानि परिदधति, ते राजधान्यां तिष्ठन्ति।


प्रत्याशाञ्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।


योहनो मज्जनं कस्याज्ञयाभवत्? किमीश्वरस्य मनुष्यस्य वा? ततस्ते परस्परं विविच्य कथयामासुः, यदीश्वरस्येति वदामस्तर्हि यूयं तं कुतो न प्रत्यैत? वाचमेतां वक्ष्यति।


तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे


अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।


ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?


योहन् देदीप्यमानो दीप इव तेजस्वी स्थितवान् यूयम् अल्पकालं तस्य दीप्त्यानन्दितुं सममन्यध्वं।


अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,


किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।