ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 10:41 - सत्यवेदः। Sanskrit NT in Devanagari

यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যো ভৱিষ্যদ্ৱাদীতি জ্ঞাৎৱা তস্যাতিথ্যং ৱিধত্তে, স ভৱিষ্যদ্ৱাদিনঃ ফলং লপ্স্যতে, যশ্চ ধাৰ্ম্মিক ইতি ৱিদিৎৱা তস্যাতিথ্যং ৱিধত্তে স ধাৰ্ম্মিকমানৱস্য ফলং প্ৰাপ্স্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যো ভৱিষ্যদ্ৱাদীতি জ্ঞাৎৱা তস্যাতিথ্যং ৱিধত্তে, স ভৱিষ্যদ্ৱাদিনঃ ফলং লপ্স্যতে, যশ্চ ধার্ম্মিক ইতি ৱিদিৎৱা তস্যাতিথ্যং ৱিধত্তে স ধার্ম্মিকমানৱস্য ফলং প্রাপ্স্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယော ဘဝိၐျဒွါဒီတိ ဇ္ဉာတွာ တသျာတိထျံ ဝိဓတ္တေ, သ ဘဝိၐျဒွါဒိနး ဖလံ လပ္သျတေ, ယၑ္စ ဓာရ္မ္မိက ဣတိ ဝိဒိတွာ တသျာတိထျံ ဝိဓတ္တေ သ ဓာရ္မ္မိကမာနဝသျ ဖလံ ပြာပ္သျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yO bhaviSyadvAdIti jnjAtvA tasyAtithyaM vidhattE, sa bhaviSyadvAdinaH phalaM lapsyatE, yazca dhArmmika iti viditvA tasyAtithyaM vidhattE sa dhArmmikamAnavasya phalaM prApsyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યો ભવિષ્યદ્વાદીતિ જ્ઞાત્વા તસ્યાતિથ્યં વિધત્તે, સ ભવિષ્યદ્વાદિનઃ ફલં લપ્સ્યતે, યશ્ચ ધાર્મ્મિક ઇતિ વિદિત્વા તસ્યાતિથ્યં વિધત્તે સ ધાર્મ્મિકમાનવસ્ય ફલં પ્રાપ્સ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yo bhaviSyadvAdIti jJAtvA tasyAtithyaM vidhatte, sa bhaviSyadvAdinaH phalaM lapsyate, yazca dhArmmika iti viditvA tasyAtithyaM vidhatte sa dhArmmikamAnavasya phalaM prApsyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 10:41
27 अन्तरसन्दर्भाः  

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?


तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां कञ्चन क्षोदिष्ठं प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।


सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ।


तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।


तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।


तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl


यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।


अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।


तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।


इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।


यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।


अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।