सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
मत्ती 10:35 - सत्यवेदः। Sanskrit NT in Devanagari ततः स्वस्वपरिवारएव नृशत्रु र्भविता। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স্ৱস্ৱপৰিৱাৰএৱ নৃশত্ৰু ৰ্ভৱিতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স্ৱস্ৱপরিৱারএৱ নৃশত্রু র্ভৱিতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သွသွပရိဝါရဧဝ နၖၑတြု ရ္ဘဝိတာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH svasvaparivAraEva nRzatru rbhavitA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ્વસ્વપરિવારએવ નૃશત્રુ ર્ભવિતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH svasvaparivAraeva nRzatru rbhavitA| |
सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।
तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति।
पिता पुत्रस्य विपक्षः पुत्रश्च पितु र्विपक्षो भविष्यति माता कन्याया विपक्षा कन्या च मातु र्विपक्षा भविष्यति, तथा श्वश्रूर्बध्वा विपक्षा बधूश्च श्वश्र्वा विपक्षा भविष्यति।
किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।