Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 21:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিঞ্চ যূযং পিত্ৰা মাত্ৰা ভ্ৰাত্ৰা বন্ধুনা জ্ঞাত্যা কুটুম্বেন চ পৰকৰেষু সমৰ্পযিষ্যধ্ৱে; ততস্তে যুষ্মাকং কঞ্চন কঞ্চন ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিঞ্চ যূযং পিত্রা মাত্রা ভ্রাত্রা বন্ধুনা জ্ঞাত্যা কুটুম্বেন চ পরকরেষু সমর্পযিষ্যধ্ৱে; ততস্তে যুষ্মাকং কঞ্চন কঞ্চন ঘাতযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိဉ္စ ယူယံ ပိတြာ မာတြာ ဘြာတြာ ဗန္ဓုနာ ဇ္ဉာတျာ ကုဋုမ္ဗေန စ ပရကရေၐု သမရ္ပယိၐျဓွေ; တတသ္တေ ယုၐ္မာကံ ကဉ္စန ကဉ္စန ဃာတယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 કિઞ્ચ યૂયં પિત્રા માત્રા ભ્રાત્રા બન્ધુના જ્ઞાત્યા કુટુમ્બેન ચ પરકરેષુ સમર્પયિષ્યધ્વે; તતસ્તે યુષ્માકં કઞ્ચન કઞ્ચન ઘાતયિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 kiJca yUyaM pitrA mAtrA bhrAtrA bandhunA jJAtyA kuTumbena ca parakareSu samarpayiSyadhve; tataste yuSmAkaM kaJcana kaJcana ghAtayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:16
14 अन्तरसन्दर्भाः  

सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।


तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति।


पिता पुत्रस्य विपक्षः पुत्रश्च पितु र्विपक्षो भविष्यति माता कन्याया विपक्षा कन्या च मातु र्विपक्षा भविष्यति, तथा श्वश्रूर्बध्वा विपक्षा बधूश्च श्वश्र्वा विपक्षा भविष्यति।


विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।


मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।


विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्।


अनन्तरं हे प्रभो यीशे मदीयमात्मानं गृहाण स्तिफानस्येति प्रार्थनवाक्यवदनसमये ते तं प्रस्तरैराघ्नन्।


मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।


तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।


अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्