नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।
मत्ती 10:18 - सत्यवेदः। Sanskrit NT in Devanagari यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং মন্নামহেতোঃ শাস্তৃণাং ৰাজ্ঞাঞ্চ সমক্ষং তানন্যদেশিনশ্চাধি সাক্ষিৎৱাৰ্থমানেষ্যধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং মন্নামহেতোঃ শাস্তৃণাং রাজ্ঞাঞ্চ সমক্ষং তানন্যদেশিনশ্চাধি সাক্ষিৎৱার্থমানেষ্যধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ မန္နာမဟေတေား ၑာသ္တၖဏာံ ရာဇ္ဉာဉ္စ သမက္ၐံ တာနနျဒေၑိနၑ္စာဓိ သာက္ၐိတွာရ္ထမာနေၐျဓွေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં મન્નામહેતોઃ શાસ્તૃણાં રાજ્ઞાઞ્ચ સમક્ષં તાનન્યદેશિનશ્ચાધિ સાક્ષિત્વાર્થમાનેષ્યધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM mannAmahetoH zAstRNAM rAjJAJca samakSaM tAnanyadezinazcAdhi sAkSitvArthamAneSyadhve| |
नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।
किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।
अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।
अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च।
अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।