मत्ती 1:18 - सत्यवेदः। Sanskrit NT in Devanagari यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুখ্ৰীষ্টস্য জন্ম কথ্থতে| মৰিযম্ নামিকা কন্যা যূষফে ৱাগ্দত্তাসীৎ, তদা তযোঃ সঙ্গমাৎ প্ৰাক্ সা কন্যা পৱিত্ৰেণাত্মনা গৰ্ভৱতী বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুখ্রীষ্টস্য জন্ম কথ্থতে| মরিযম্ নামিকা কন্যা যূষফে ৱাগ্দত্তাসীৎ, তদা তযোঃ সঙ্গমাৎ প্রাক্ সা কন্যা পৱিত্রেণাত্মনা গর্ভৱতী বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုခြီၐ္ဋသျ ဇန္မ ကထ္ထတေ၊ မရိယမ် နာမိကာ ကနျာ ယူၐဖေ ဝါဂ္ဒတ္တာသီတ်, တဒါ တယေား သင်္ဂမာတ် ပြာက် သာ ကနျာ ပဝိတြေဏာတ္မနာ ဂရ္ဘဝတီ ဗဘူဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA pavitrENAtmanA garbhavatI babhUva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુખ્રીષ્ટસ્ય જન્મ કથ્થતે| મરિયમ્ નામિકા કન્યા યૂષફે વાગ્દત્તાસીત્, તદા તયોઃ સઙ્ગમાત્ પ્રાક્ સા કન્યા પવિત્રેણાત્મના ગર્ભવતી બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzukhrISTasya janma kaththate| mariyam nAmikA kanyA yUSaphe vAgdattAsIt, tadA tayoH saGgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva| |
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
पश्चात् सा पञ्चमासान् संगोप्याकथयत् लोकानां समक्षं ममापमानं खण्डयितुं परमेश्वरो मयि दृष्टिं पातयित्वा कर्म्मेदृशं कृतवान्।
एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया।
अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।