Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 2:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যিহূদাপ্ৰদেশস্য বৈৎলেহমাখ্যং দাযূদ্নগৰং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যিহূদাপ্রদেশস্য বৈৎলেহমাখ্যং দাযূদ্নগরং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယိဟူဒါပြဒေၑသျ ဗဲတ္လေဟမာချံ ဒါယူဒ္နဂရံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yihUdApradEzasya baitlEhamAkhyaM dAyUdnagaraM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યિહૂદાપ્રદેશસ્ય બૈત્લેહમાખ્યં દાયૂદ્નગરં જગામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yihUdApradezasya baitlehamAkhyaM dAyUdnagaraM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:5
6 अन्तरसन्दर्भाः  

अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।


अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः।


तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्


अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्