मार्क 7:16 - सत्यवेदः। Sanskrit NT in Devanagari यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্য শ্ৰোতুং শ্ৰোত্ৰে স্তঃ স শৃণোতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্য শ্রোতুং শ্রোত্রে স্তঃ স শৃণোতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသျ ၑြောတုံ ၑြောတြေ သ္တး သ ၑၖဏောတု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasya zrOtuM zrOtrE staH sa zRNOtu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્ય શ્રોતું શ્રોત્રે સ્તઃ સ શૃણોતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasya zrotuM zrotre staH sa zRNotu| |
बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।
ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।
तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जयति स द्वितीयमृत्युना न हिंसिष्यते।
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।