Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 7:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 বাহ্যাদন্তৰং প্ৰৱিশ্য নৰমমেধ্যং কৰ্ত্তাং শক্নোতি ঈদৃশং কিমপি ৱস্তু নাস্তি, ৱৰম্ অন্তৰাদ্ বহিৰ্গতং যদ্ৱস্তু তন্মনুজম্ অমেধ্যং কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 বাহ্যাদন্তরং প্রৱিশ্য নরমমেধ্যং কর্ত্তাং শক্নোতি ঈদৃশং কিমপি ৱস্তু নাস্তি, ৱরম্ অন্তরাদ্ বহির্গতং যদ্ৱস্তু তন্মনুজম্ অমেধ্যং করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဗာဟျာဒန္တရံ ပြဝိၑျ နရမမေဓျံ ကရ္တ္တာံ ၑက္နောတိ ဤဒၖၑံ ကိမပိ ဝသ္တု နာသ္တိ, ဝရမ် အန္တရာဒ် ဗဟိရ္ဂတံ ယဒွသ္တု တန္မနုဇမ် အမေဓျံ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 bAhyAdantaraM pravizya naramamEdhyaM karttAM zaknOti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amEdhyaM karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 બાહ્યાદન્તરં પ્રવિશ્ય નરમમેધ્યં કર્ત્તાં શક્નોતિ ઈદૃશં કિમપિ વસ્તુ નાસ્તિ, વરમ્ અન્તરાદ્ બહિર્ગતં યદ્વસ્તુ તન્મનુજમ્ અમેધ્યં કરોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:15
17 अन्तरसन्दर्भाः  

रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।


यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ?


अथ स लोकानाहूय बभाषे यूयं सर्व्वे मद्वाक्यं शृणुत बुध्यध्वञ्च।


यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।


अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।


भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।


आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां


शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।


यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।


केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्