शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
मार्क 6:52 - सत्यवेदः। Sanskrit NT in Devanagari यतस्ते मनसां काठिन्यात् तत् पूपीयम् आश्चर्य्यं कर्म्म न विविक्तवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তে মনসাং কাঠিন্যাৎ তৎ পূপীযম্ আশ্চৰ্য্যং কৰ্ম্ম ন ৱিৱিক্তৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তে মনসাং কাঠিন্যাৎ তৎ পূপীযম্ আশ্চর্য্যং কর্ম্ম ন ৱিৱিক্তৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တေ မနသာံ ကာဌိနျာတ် တတ် ပူပီယမ် အာၑ္စရျျံ ကရ္မ္မ န ဝိဝိက္တဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastE manasAM kAThinyAt tat pUpIyam AzcaryyaM karmma na viviktavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તે મનસાં કાઠિન્યાત્ તત્ પૂપીયમ્ આશ્ચર્ય્યં કર્મ્મ ન વિવિક્તવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataste manasAM kAThinyAt tat pUpIyam AzcaryyaM karmma na viviktavantaH| |
शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः।
तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?
यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।"
तर्हि किं? इस्रायेलीयलोका यद् अमृगयन्त तन्न प्रापुः। किन्त्वभिरुचितलोकास्तत् प्रापुस्तदन्ये सर्व्व अन्धीभूताः।