ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:16 - सत्यवेदः। Sanskrit NT in Devanagari

किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু হেৰোদ্ ইত্যাকৰ্ণ্য ভাষিতৱান্ যস্যাহং শিৰশ্ছিন্নৱান্ স এৱ যোহনযং স শ্মশানাদুদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু হেরোদ্ ইত্যাকর্ণ্য ভাষিতৱান্ যস্যাহং শিরশ্ছিন্নৱান্ স এৱ যোহনযং স শ্মশানাদুদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ဟေရောဒ် ဣတျာကရ္ဏျ ဘာၐိတဝါန် ယသျာဟံ ၑိရၑ္ဆိန္နဝါန် သ ဧဝ ယောဟနယံ သ ၑ္မၑာနာဒုဒတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu hErOd ityAkarNya bhASitavAn yasyAhaM zirazchinnavAn sa Eva yOhanayaM sa zmazAnAdudatiSThat|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ હેરોદ્ ઇત્યાકર્ણ્ય ભાષિતવાન્ યસ્યાહં શિરશ્છિન્નવાન્ સ એવ યોહનયં સ શ્મશાનાદુદતિષ્ઠત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu herod ityAkarNya bhASitavAn yasyAhaM zirazchinnavAn sa eva yohanayaM sa zmazAnAdudatiSThat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:16
8 अन्तरसन्दर्भाः  

एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।


एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।


अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।


पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।


किन्तु हेरोदुवाच योहनः शिरोऽहमछिनदम् इदानीं यस्येदृक्कर्म्मणां वार्त्तां प्राप्नोमि स कः? अथ स तं द्रष्टुम् ऐच्छत्।