Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু হেৰোদ্ ইত্যাকৰ্ণ্য ভাষিতৱান্ যস্যাহং শিৰশ্ছিন্নৱান্ স এৱ যোহনযং স শ্মশানাদুদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু হেরোদ্ ইত্যাকর্ণ্য ভাষিতৱান্ যস্যাহং শিরশ্ছিন্নৱান্ স এৱ যোহনযং স শ্মশানাদুদতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ဟေရောဒ် ဣတျာကရ္ဏျ ဘာၐိတဝါန် ယသျာဟံ ၑိရၑ္ဆိန္နဝါန် သ ဧဝ ယောဟနယံ သ ၑ္မၑာနာဒုဒတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu hErOd ityAkarNya bhASitavAn yasyAhaM zirazchinnavAn sa Eva yOhanayaM sa zmazAnAdudatiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 કિન્તુ હેરોદ્ ઇત્યાકર્ણ્ય ભાષિતવાન્ યસ્યાહં શિરશ્છિન્નવાન્ સ એવ યોહનયં સ શ્મશાનાદુદતિષ્ઠત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 kintu herod ityAkarNya bhASitavAn yasyAhaM zirazchinnavAn sa eva yohanayaM sa zmazAnAdudatiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:16
8 अन्तरसन्दर्भाः  

एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।


एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।


अन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।


पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।


किन्तु हेरोदुवाच योहनः शिरोऽहमछिनदम् इदानीं यस्येदृक्कर्म्मणां वार्त्तां प्राप्नोमि स कः? अथ स तं द्रष्टुम् ऐच्छत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्