तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
मार्क 5:16 - सत्यवेदः। Sanskrit NT in Devanagari ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো দৃষ্টতৎকাৰ্য্যলোকাস্তস্য ভূতগ্ৰস্তনৰস্য ৱৰাহৱ্ৰজস্যাপি তাং ধটনাং ৱৰ্ণযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো দৃষ্টতৎকার্য্যলোকাস্তস্য ভূতগ্রস্তনরস্য ৱরাহৱ্রজস্যাপি তাং ধটনাং ৱর্ণযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဒၖၐ္ဋတတ္ကာရျျလောကာသ္တသျ ဘူတဂြသ္တနရသျ ဝရာဟဝြဇသျာပိ တာံ ဓဋနာံ ဝရ္ဏယာမာသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO dRSTatatkAryyalOkAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો દૃષ્ટતત્કાર્ય્યલોકાસ્તસ્ય ભૂતગ્રસ્તનરસ્ય વરાહવ્રજસ્યાપિ તાં ધટનાં વર્ણયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato dRSTatatkAryyalokAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH| |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्टञ्च दृृष्ट्वा बिभ्युः।