ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 4:36 - सत्यवेदः। Sanskrit NT in Devanagari

तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্ৰতস্থিৰে; অপৰা অপি নাৱস্তযা সহ স্থিতাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্রতস্থিরে; অপরা অপি নাৱস্তযা সহ স্থিতাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တေ လောကာန် ဝိသၖဇျ တမဝိလမ္ဗံ ဂၖဟီတွာ နော်ကယာ ပြတသ္ထိရေ; အပရာ အပိ နာဝသ္တယာ သဟ သ္ထိတား၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તે લોકાન્ વિસૃજ્ય તમવિલમ્બં ગૃહીત્વા નૌકયા પ્રતસ્થિરે; અપરા અપિ નાવસ્તયા સહ સ્થિતાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA te lokAn visRjya tamavilambaM gRhItvA naukayA pratasthire; aparA api nAvastayA saha sthitAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 4:36
8 अन्तरसन्दर्भाः  

अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः।


तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।


अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।


ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।


नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।


अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।


ततस्ते नावा विजनस्थानं गुप्तं गग्मुः।


अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः।