मार्क 3:3 - सत्यवेदः। Sanskrit NT in Devanagari तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তং শুষ্কহস্তং মনুষ্যং জগাদ মধ্যস্থানে ৎৱমুত্তিষ্ঠ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তং শুষ্কহস্তং মনুষ্যং জগাদ মধ্যস্থানে ৎৱমুত্তিষ্ঠ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တံ ၑုၐ္ကဟသ္တံ မနုၐျံ ဇဂါဒ မဓျသ္ထာနေ တွမုတ္တိၐ္ဌ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAnE tvamuttiSTha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તં શુષ્કહસ્તં મનુષ્યં જગાદ મધ્યસ્થાને ત્વમુત્તિષ્ઠ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAne tvamuttiSTha| |
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।
दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।
अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त