Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 9:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 दिने तिष्ठति मत्प्रेरयितुः कर्म्म मया कर्त्तव्यं यदा किमपि कर्म्म न क्रियते तादृशी निशागच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 দিনে তিষ্ঠতি মৎপ্ৰেৰযিতুঃ কৰ্ম্ম মযা কৰ্ত্তৱ্যং যদা কিমপি কৰ্ম্ম ন ক্ৰিযতে তাদৃশী নিশাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 দিনে তিষ্ঠতি মৎপ্রেরযিতুঃ কর্ম্ম মযা কর্ত্তৱ্যং যদা কিমপি কর্ম্ম ন ক্রিযতে তাদৃশী নিশাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဒိနေ တိၐ္ဌတိ မတ္ပြေရယိတုး ကရ္မ္မ မယာ ကရ္တ္တဝျံ ယဒါ ကိမပိ ကရ္မ္မ န ကြိယတေ တာဒၖၑီ နိၑာဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 દિને તિષ્ઠતિ મત્પ્રેરયિતુઃ કર્મ્મ મયા કર્ત્તવ્યં યદા કિમપિ કર્મ્મ ન ક્રિયતે તાદૃશી નિશાગચ્છતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:4
18 अन्तरसन्दर्भाः  

ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।


तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।


यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?


यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत;


तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।


त्वं यस्य कर्म्मणो भारं मह्यं दत्तवान्, तत् सम्पन्नं कृत्वा जगत्यस्मिन् तव महिमानं प्राकाशयं।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति।


किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।


ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।


वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति।


अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।


समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।


यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्