मार्क 3:14 - सत्यवेदः। Sanskrit NT in Devanagari तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স দ্ৱাদশজনান্ স্ৱেন সহ স্থাতুং সুসংৱাদপ্ৰচাৰায প্ৰেৰিতা ভৱিতুং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স দ্ৱাদশজনান্ স্ৱেন সহ স্থাতুং সুসংৱাদপ্রচারায প্রেরিতা ভৱিতুং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဒွါဒၑဇနာန် သွေန သဟ သ္ထာတုံ သုသံဝါဒပြစာရာယ ပြေရိတာ ဘဝိတုံ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa dvAdazajanAn svEna saha sthAtuM susaMvAdapracArAya prEritA bhavituM સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ દ્વાદશજનાન્ સ્વેન સહ સ્થાતું સુસંવાદપ્રચારાય પ્રેરિતા ભવિતું satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa dvAdazajanAn svena saha sthAtuM susaMvAdapracArAya preritA bhavituM |
सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्।
अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं