ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 16:4 - सत्यवेदः। Sanskrit NT in Devanagari

एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতৰ্হি নিৰীক্ষ্য পাষাণো দ্ৱাৰো ঽপসাৰিত ইতি দদৃশুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতর্হি নিরীক্ষ্য পাষাণো দ্ৱারো ঽপসারিত ইতি দদৃশুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတရှိ နိရီက္ၐျ ပါၐာဏော ဒွါရော 'ပသာရိတ ဣတိ ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

Etarhi nirIkSya pASANO dvArO 'pasArita iti dadRzuH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતર્હિ નિરીક્ષ્ય પાષાણો દ્વારો ઽપસારિત ઇતિ દદૃશુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etarhi nirIkSya pASANo dvAro 'pasArita iti dadRzuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 16:4
7 अन्तरसन्दर्भाः  

स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।


ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।


किन्तु श्मशानद्वारपाषाणोऽतिबृहन् तं कोऽपसारयिष्यतीति ताः परस्परं गदन्ति!


पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।


किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा


अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।