स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।
मार्क 16:4 - सत्यवेदः। Sanskrit NT in Devanagari एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৰ্হি নিৰীক্ষ্য পাষাণো দ্ৱাৰো ঽপসাৰিত ইতি দদৃশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতর্হি নিরীক্ষ্য পাষাণো দ্ৱারো ঽপসারিত ইতি দদৃশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတရှိ နိရီက္ၐျ ပါၐာဏော ဒွါရော 'ပသာရိတ ဣတိ ဒဒၖၑုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etarhi nirIkSya pASANO dvArO 'pasArita iti dadRzuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતર્હિ નિરીક્ષ્ય પાષાણો દ્વારો ઽપસારિત ઇતિ દદૃશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etarhi nirIkSya pASANo dvAro 'pasArita iti dadRzuH| |
स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।
ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।
पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।
अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।