मार्क 15:10 - सत्यवेदः। Sanskrit NT in Devanagari यतः प्रधानयाजका ईर्ष्यात एव यीशुं समार्पयन्निति स विवेद। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ প্ৰধানযাজকা ঈৰ্ষ্যাত এৱ যীশুং সমাৰ্পযন্নিতি স ৱিৱেদ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ প্রধানযাজকা ঈর্ষ্যাত এৱ যীশুং সমার্পযন্নিতি স ৱিৱেদ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ပြဓာနယာဇကာ ဤရ္ၐျာတ ဧဝ ယီၑုံ သမာရ္ပယန္နိတိ သ ဝိဝေဒ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH pradhAnayAjakA IrSyAta Eva yIzuM samArpayanniti sa vivEda| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ પ્રધાનયાજકા ઈર્ષ્યાત એવ યીશું સમાર્પયન્નિતિ સ વિવેદ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH pradhAnayAjakA IrSyAta eva yIzuM samArpayanniti sa viveda| |
तदा पीलातस्तानाचख्यौ तर्हि किं यिहूदीयानां राजानं मोचयिष्यामि? युष्माभिः किमिष्यते?
किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।
यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।
यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?
पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।