ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 12:2 - सत्यवेदः। Sanskrit NT in Devanagari

तदनन्तरं फलकाले कृषीवलेभ्यो द्राक्षाक्षेत्रफलानि प्राप्तुं तेषां सविधे भृत्यम् एकं प्राहिणोत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদনন্তৰং ফলকালে কৃষীৱলেভ্যো দ্ৰাক্ষাক্ষেত্ৰফলানি প্ৰাপ্তুং তেষাং সৱিধে ভৃত্যম্ একং প্ৰাহিণোৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদনন্তরং ফলকালে কৃষীৱলেভ্যো দ্রাক্ষাক্ষেত্রফলানি প্রাপ্তুং তেষাং সৱিধে ভৃত্যম্ একং প্রাহিণোৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနန္တရံ ဖလကာလေ ကၖၐီဝလေဘျော ဒြာက္ၐာက္ၐေတြဖလာနိ ပြာပ္တုံ တေၐာံ သဝိဓေ ဘၖတျမ် ဧကံ ပြာဟိဏောတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanantaraM phalakAlE kRSIvalEbhyO drAkSAkSEtraphalAni prAptuM tESAM savidhE bhRtyam EkaM prAhiNOt|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદનન્તરં ફલકાલે કૃષીવલેભ્યો દ્રાક્ષાક્ષેત્રફલાનિ પ્રાપ્તું તેષાં સવિધે ભૃત્યમ્ એકં પ્રાહિણોત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadanantaraM phalakAle kRSIvalebhyo drAkSAkSetraphalAni prAptuM teSAM savidhe bhRtyam ekaM prAhiNot|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 12:2
18 अन्तरसन्दर्भाः  

तदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।


अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।


किन्तु कृषीवलास्तं धृत्वा प्रहृत्य रिक्तहस्तं विससृजुः।


किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।


अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।


पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्