तदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।
मार्क 12:2 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं फलकाले कृषीवलेभ्यो द्राक्षाक्षेत्रफलानि प्राप्तुं तेषां सविधे भृत्यम् एकं प्राहिणोत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং ফলকালে কৃষীৱলেভ্যো দ্ৰাক্ষাক্ষেত্ৰফলানি প্ৰাপ্তুং তেষাং সৱিধে ভৃত্যম্ একং প্ৰাহিণোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং ফলকালে কৃষীৱলেভ্যো দ্রাক্ষাক্ষেত্রফলানি প্রাপ্তুং তেষাং সৱিধে ভৃত্যম্ একং প্রাহিণোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ဖလကာလေ ကၖၐီဝလေဘျော ဒြာက္ၐာက္ၐေတြဖလာနိ ပြာပ္တုံ တေၐာံ သဝိဓေ ဘၖတျမ် ဧကံ ပြာဟိဏောတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM phalakAlE kRSIvalEbhyO drAkSAkSEtraphalAni prAptuM tESAM savidhE bhRtyam EkaM prAhiNOt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં ફલકાલે કૃષીવલેભ્યો દ્રાક્ષાક્ષેત્રફલાનિ પ્રાપ્તું તેષાં સવિધે ભૃત્યમ્ એકં પ્રાહિણોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM phalakAle kRSIvalebhyo drAkSAkSetraphalAni prAptuM teSAM savidhe bhRtyam ekaM prAhiNot| |
तदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।
अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।
अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।