Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 20:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 अथ फलकाले फलानि ग्रहीतु कृषीवलानां समीपे दासं प्राहिणोत् किन्तु कृषीवलास्तं प्रहृत्य रिक्तहस्तं विससर्जुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অথ ফলকালে ফলানি গ্ৰহীতু কৃষীৱলানাং সমীপে দাসং প্ৰাহিণোৎ কিন্তু কৃষীৱলাস্তং প্ৰহৃত্য ৰিক্তহস্তং ৱিসসৰ্জুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অথ ফলকালে ফলানি গ্রহীতু কৃষীৱলানাং সমীপে দাসং প্রাহিণোৎ কিন্তু কৃষীৱলাস্তং প্রহৃত্য রিক্তহস্তং ৱিসসর্জুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အထ ဖလကာလေ ဖလာနိ ဂြဟီတု ကၖၐီဝလာနာံ သမီပေ ဒါသံ ပြာဟိဏောတ် ကိန္တု ကၖၐီဝလာသ္တံ ပြဟၖတျ ရိက္တဟသ္တံ ဝိသသရ္ဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 atha phalakAlE phalAni grahItu kRSIvalAnAM samIpE dAsaM prAhiNOt kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અથ ફલકાલે ફલાનિ ગ્રહીતુ કૃષીવલાનાં સમીપે દાસં પ્રાહિણોત્ કિન્તુ કૃષીવલાસ્તં પ્રહૃત્ય રિક્તહસ્તં વિસસર્જુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 atha phalakAle phalAni grahItu kRSIvalAnAM samIpe dAsaM prAhiNot kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:10
32 अन्तरसन्दर्भाः  

हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।


ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः।


अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।


यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।


हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्