ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
मार्क 10:40 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যেষামৰ্থম্ ইদং নিৰূপিতং, তান্ ৱিহাযান্যং কমপি মম দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে ৱা সমুপৱেশযিতুং মমাধিকাৰো নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যেষামর্থম্ ইদং নিরূপিতং, তান্ ৱিহাযান্যং কমপি মম দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে ৱা সমুপৱেশযিতুং মমাধিকারো নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယေၐာမရ္ထမ် ဣဒံ နိရူပိတံ, တာန် ဝိဟာယာနျံ ကမပိ မမ ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ ဝါ သမုပဝေၑယိတုံ မမာဓိကာရော နာသ္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzvE vAmapArzvE vA samupavEzayituM mamAdhikArO nAsti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યેષામર્થમ્ ઇદં નિરૂપિતં, તાન્ વિહાયાન્યં કમપિ મમ દક્ષિણપાર્શ્વે વામપાર્શ્વે વા સમુપવેશયિતું મમાધિકારો નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yeSAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzve vAmapArzve vA samupavezayituM mamAdhikAro nAsti| |
ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।
ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।
हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।
ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशेऽस्थापयत् तान् ज्ञातृं युष्माकम् अधिकारो न जायते।
किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।