यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।
लूका 9:53 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु स यिरूशालमं नगरं याति ततो हेतो र्लोकास्तस्यातिथ्यं न चक्रुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স যিৰূশালমং নগৰং যাতি ততো হেতো ৰ্লোকাস্তস্যাতিথ্যং ন চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স যিরূশালমং নগরং যাতি ততো হেতো র্লোকাস্তস্যাতিথ্যং ন চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ယိရူၑာလမံ နဂရံ ယာတိ တတော ဟေတော ရ္လောကာသ္တသျာတိထျံ န စကြုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa yirUzAlamaM nagaraM yAti tatO hEtO rlOkAstasyAtithyaM na cakruH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ યિરૂશાલમં નગરં યાતિ તતો હેતો ર્લોકાસ્તસ્યાતિથ્યં ન ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa yirUzAlamaM nagaraM yAti tato heto rlokAstasyAtithyaM na cakruH| |
यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।
अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते।
यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?