स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
लूका 9:31 - सत्यवेदः। Sanskrit NT in Devanagari तौ तेन यिरूशालम्पुरे यो मृत्युः साधिष्यते तदीयां कथां तेन सार्द्धं कथयितुम् आरेभाते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৌ তেন যিৰূশালম্পুৰে যো মৃত্যুঃ সাধিষ্যতে তদীযাং কথাং তেন সাৰ্দ্ধং কথযিতুম্ আৰেভাতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৌ তেন যিরূশালম্পুরে যো মৃত্যুঃ সাধিষ্যতে তদীযাং কথাং তেন সার্দ্ধং কথযিতুম্ আরেভাতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တော် တေန ယိရူၑာလမ္ပုရေ ယော မၖတျုး သာဓိၐျတေ တဒီယာံ ကထာံ တေန သာရ္ဒ္ဓံ ကထယိတုမ် အာရေဘာတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tau tEna yirUzAlampurE yO mRtyuH sAdhiSyatE tadIyAM kathAM tEna sArddhaM kathayitum ArEbhAtE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તૌ તેન યિરૂશાલમ્પુરે યો મૃત્યુઃ સાધિષ્યતે તદીયાં કથાં તેન સાર્દ્ધં કથયિતુમ્ આરેભાતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tau tena yirUzAlampure yo mRtyuH sAdhiSyate tadIyAM kathAM tena sArddhaM kathayitum ArebhAte| |
स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।
स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।
अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।
अपरं यूषफ् चरमकाले विश्वासेनेस्रायेल्वंशीयानां मिसरदेशाद् बहिर्गमनस्य वाचं जगाद निजास्थीनि चाधि समादिदेश।
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।
ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।