लूका 9:29 - सत्यवेदः। Sanskrit NT in Devanagari अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তস্য প্ৰাৰ্থনকালে তস্য মুখাকৃতিৰন্যৰূপা জাতা, তদীযং ৱস্ত্ৰমুজ্জ্ৱলশুক্লং জাতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তস্য প্রার্থনকালে তস্য মুখাকৃতিরন্যরূপা জাতা, তদীযং ৱস্ত্রমুজ্জ্ৱলশুক্লং জাতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တသျ ပြာရ္ထနကာလေ တသျ မုခါကၖတိရနျရူပါ ဇာတာ, တဒီယံ ဝသ္တြမုဇ္ဇွလၑုက္လံ ဇာတံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tasya prArthanakAlE tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તસ્ય પ્રાર્થનકાલે તસ્ય મુખાકૃતિરન્યરૂપા જાતા, તદીયં વસ્ત્રમુજ્જ્વલશુક્લં જાતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tasya prArthanakAle tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM| |
ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।