Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 9:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 এতদাখ্যানকথনাৎ পৰং প্ৰাযেণাষ্টসু দিনেষু গতেষু স পিতৰং যোহনং যাকূবঞ্চ গৃহীৎৱা প্ৰাৰ্থযিতুং পৰ্ৱ্ৱতমেকং সমাৰুৰোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 এতদাখ্যানকথনাৎ পরং প্রাযেণাষ্টসু দিনেষু গতেষু স পিতরং যোহনং যাকূবঞ্চ গৃহীৎৱা প্রার্থযিতুং পর্ৱ্ৱতমেকং সমারুরোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဧတဒါချာနကထနာတ် ပရံ ပြာယေဏာၐ္ဋသု ဒိနေၐု ဂတေၐု သ ပိတရံ ယောဟနံ ယာကူဗဉ္စ ဂၖဟီတွာ ပြာရ္ထယိတုံ ပရွွတမေကံ သမာရုရောဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sa pitaraM yOhanaM yAkUbanjca gRhItvA prArthayituM parvvatamEkaM samArurOha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 એતદાખ્યાનકથનાત્ પરં પ્રાયેણાષ્ટસુ દિનેષુ ગતેષુ સ પિતરં યોહનં યાકૂબઞ્ચ ગૃહીત્વા પ્રાર્થયિતું પર્વ્વતમેકં સમારુરોહ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 etadAkhyAnakathanAt paraM prAyeNASTasu dineSu gateSu sa pitaraM yohanaM yAkUbaJca gRhItvA prArthayituM parvvatamekaM samAruroha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:28
18 अन्तरसन्दर्भाः  

ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।


अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।


अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।


तदा स सर्व्वान् विसृज्य प्रार्थयितुं पर्व्वतं गतः।


इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।


अथ स प्रान्तरं गत्वा प्रार्थयाञ्चक्रे।


ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।


अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।


अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?


ततो यीशुः पर्व्वतमारुह्य तत्र शिष्यैः साकम्।


एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।


स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च


यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्