ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
लूका 9:28 - सत्यवेदः। Sanskrit NT in Devanagari एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতদাখ্যানকথনাৎ পৰং প্ৰাযেণাষ্টসু দিনেষু গতেষু স পিতৰং যোহনং যাকূবঞ্চ গৃহীৎৱা প্ৰাৰ্থযিতুং পৰ্ৱ্ৱতমেকং সমাৰুৰোহ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতদাখ্যানকথনাৎ পরং প্রাযেণাষ্টসু দিনেষু গতেষু স পিতরং যোহনং যাকূবঞ্চ গৃহীৎৱা প্রার্থযিতুং পর্ৱ্ৱতমেকং সমারুরোহ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတဒါချာနကထနာတ် ပရံ ပြာယေဏာၐ္ဋသု ဒိနေၐု ဂတေၐု သ ပိတရံ ယောဟနံ ယာကူဗဉ္စ ဂၖဟီတွာ ပြာရ္ထယိတုံ ပရွွတမေကံ သမာရုရောဟ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sa pitaraM yOhanaM yAkUbanjca gRhItvA prArthayituM parvvatamEkaM samArurOha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતદાખ્યાનકથનાત્ પરં પ્રાયેણાષ્ટસુ દિનેષુ ગતેષુ સ પિતરં યોહનં યાકૂબઞ્ચ ગૃહીત્વા પ્રાર્થયિતું પર્વ્વતમેકં સમારુરોહ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etadAkhyAnakathanAt paraM prAyeNASTasu dineSu gateSu sa pitaraM yohanaM yAkUbaJca gRhItvA prArthayituM parvvatamekaM samAruroha| |
ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।
ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।
अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।
एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।
स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च
यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।