तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
लूका 9:25 - सत्यवेदः। Sanskrit NT in Devanagari कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কশ্চিদ্ যদি সৰ্ৱ্ৱং জগৎ প্ৰাপ্নোতি কিন্তু স্ৱপ্ৰাণান্ হাৰযতি স্ৱযং ৱিনশ্যতি চ তৰ্হি তস্য কো লাভঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কশ্চিদ্ যদি সর্ৱ্ৱং জগৎ প্রাপ্নোতি কিন্তু স্ৱপ্রাণান্ হারযতি স্ৱযং ৱিনশ্যতি চ তর্হি তস্য কো লাভঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကၑ္စိဒ် ယဒိ သရွွံ ဇဂတ် ပြာပ္နောတိ ကိန္တု သွပြာဏာန် ဟာရယတိ သွယံ ဝိနၑျတိ စ တရှိ တသျ ကော လာဘး? satyavEdaH| Sanskrit Bible (NT) in Cologne Script kazcid yadi sarvvaM jagat prApnOti kintu svaprANAn hArayati svayaM vinazyati ca tarhi tasya kO lAbhaH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કશ્ચિદ્ યદિ સર્વ્વં જગત્ પ્રાપ્નોતિ કિન્તુ સ્વપ્રાણાન્ હારયતિ સ્વયં વિનશ્યતિ ચ તર્હિ તસ્ય કો લાભઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kazcid yadi sarvvaM jagat prApnoti kintu svaprANAn hArayati svayaM vinazyati ca tarhi tasya ko lAbhaH? |
तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
तदनन्तरं कुकर्म्मणा लब्धं यन्मूल्यं तेन क्षेत्रमेकं क्रीतम् अपरं तस्मिन् अधोमुखे भृमौ पतिते सति तस्योदरस्य विदीर्णत्वात् सर्व्वा नाड्यो निरगच्छन्।
सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।
इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।
यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।