Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 9:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 कश्चिद् यदि सर्व्वं जगत् प्राप्नोति किन्तु स्वप्राणान् हारयति स्वयं विनश्यति च तर्हि तस्य को लाभः?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কশ্চিদ্ যদি সৰ্ৱ্ৱং জগৎ প্ৰাপ্নোতি কিন্তু স্ৱপ্ৰাণান্ হাৰযতি স্ৱযং ৱিনশ্যতি চ তৰ্হি তস্য কো লাভঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কশ্চিদ্ যদি সর্ৱ্ৱং জগৎ প্রাপ্নোতি কিন্তু স্ৱপ্রাণান্ হারযতি স্ৱযং ৱিনশ্যতি চ তর্হি তস্য কো লাভঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကၑ္စိဒ် ယဒိ သရွွံ ဇဂတ် ပြာပ္နောတိ ကိန္တု သွပြာဏာန် ဟာရယတိ သွယံ ဝိနၑျတိ စ တရှိ တသျ ကော လာဘး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kazcid yadi sarvvaM jagat prApnOti kintu svaprANAn hArayati svayaM vinazyati ca tarhi tasya kO lAbhaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 કશ્ચિદ્ યદિ સર્વ્વં જગત્ પ્રાપ્નોતિ કિન્તુ સ્વપ્રાણાન્ હારયતિ સ્વયં વિનશ્યતિ ચ તર્હિ તસ્ય કો લાભઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 kazcid yadi sarvvaM jagat prApnoti kintu svaprANAn hArayati svayaM vinazyati ca tarhi tasya ko lAbhaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:25
15 अन्तरसन्दर्भाः  

तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;


तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।


मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?


अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?


तदनन्तरं कुकर्म्मणा लब्धं यन्मूल्यं तेन क्षेत्रमेकं क्रीतम् अपरं तस्मिन् अधोमुखे भृमौ पतिते सति तस्योदरस्य विदीर्णत्वात् सर्व्वा नाड्यो निरगच्छन्।


सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।


इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।


यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्