ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।
लूका 9:14 - सत्यवेदः। Sanskrit NT in Devanagari तत्र प्रायेण पञ्चसहस्राणि पुरुषा आसन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰ প্ৰাযেণ পঞ্চসহস্ৰাণি পুৰুষা আসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্র প্রাযেণ পঞ্চসহস্রাণি পুরুষা আসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြ ပြာယေဏ ပဉ္စသဟသြာဏိ ပုရုၐာ အာသန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatra prAyENa panjcasahasrANi puruSA Asan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ર પ્રાયેણ પઞ્ચસહસ્રાણિ પુરુષા આસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatra prAyeNa paJcasahasrANi puruSA Asan| |
ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।
तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।
तदा स शिष्यान् जगाद पञ्चाशत् पञ्चाशज्जनैः पंक्तीकृत्य तानुपवेशयत, तस्मात् ते तदनुसारेण सर्व्वलोकानुपवेशयापासुः।