ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:14 - सत्यवेदः। Sanskrit NT in Devanagari

तत्र प्रायेण पञ्चसहस्राणि पुरुषा आसन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত্ৰ প্ৰাযেণ পঞ্চসহস্ৰাণি পুৰুষা আসন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত্র প্রাযেণ পঞ্চসহস্রাণি পুরুষা আসন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတြ ပြာယေဏ ပဉ္စသဟသြာဏိ ပုရုၐာ အာသန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatra prAyENa panjcasahasrANi puruSA Asan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્ર પ્રાયેણ પઞ્ચસહસ્રાણિ પુરુષા આસન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatra prAyeNa paJcasahasrANi puruSA Asan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:14
5 अन्तरसन्दर्भाः  

ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।


तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।


तदा स शिष्यान् जगाद पञ्चाशत् पञ्चाशज्जनैः पंक्तीकृत्य तानुपवेशयत, तस्मात् ते तदनुसारेण सर्व्वलोकानुपवेशयापासुः।


सर्व्वकर्म्माणि च विध्यनुसारतः सुपरिपाट्या क्रियन्तां।