ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 8:8 - सत्यवेदः। Sanskrit NT in Devanagari

तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদন্যানি কতিপযবীজানি চ ভূম্যামুত্তমাযাং পেতুস্ততস্তান্যঙ্কুৰযিৎৱা শতগুণানি ফলানি ফেলুঃ| স ইমা কথাং কথযিৎৱা প্ৰোচ্চৈঃ প্ৰোৱাচ, যস্য শ্ৰোতুং শ্ৰোত্ৰে স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদন্যানি কতিপযবীজানি চ ভূম্যামুত্তমাযাং পেতুস্ততস্তান্যঙ্কুরযিৎৱা শতগুণানি ফলানি ফেলুঃ| স ইমা কথাং কথযিৎৱা প্রোচ্চৈঃ প্রোৱাচ, যস্য শ্রোতুং শ্রোত্রে স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနျာနိ ကတိပယဗီဇာနိ စ ဘူမျာမုတ္တမာယာံ ပေတုသ္တတသ္တာနျင်္ကုရယိတွာ ၑတဂုဏာနိ ဖလာနိ ဖေလုး၊ သ ဣမာ ကထာံ ကထယိတွာ ပြောစ္စဲး ပြောဝါစ, ယသျ ၑြောတုံ ၑြောတြေ သ္တး သ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM pEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imA kathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staH sa zRNOtu|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદન્યાનિ કતિપયબીજાનિ ચ ભૂમ્યામુત્તમાયાં પેતુસ્તતસ્તાન્યઙ્કુરયિત્વા શતગુણાનિ ફલાનિ ફેલુઃ| સ ઇમા કથાં કથયિત્વા પ્રોચ્ચૈઃ પ્રોવાચ, યસ્ય શ્રોતું શ્રોત્રે સ્તઃ સ શૃણોતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM petustatastAnyaGkurayitvA zataguNAni phalAni pheluH| sa imA kathAM kathayitvA proccaiH provAca, yasya zrotuM zrotre staH sa zRNotu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 8:8
25 अन्तरसन्दर्भाः  

यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।


ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।


यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।


यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।


तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।


किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।


कतिपयानि बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकिवनानि संवृद्ध्य तानि जग्रसुः।


यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।


प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,


यस्य श्रोत्रं विद्यते स शृणोतु।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जयति स द्वितीयमृत्युना न हिंसिष्यते।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।