Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 14:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদ ভূম্যৰ্থম্ আলৱালৰাশ্যৰ্থমপি ভদ্ৰং ন ভৱতি; লোকাস্তদ্ বহিঃ ক্ষিপন্তি| যস্য শ্ৰোতুং শ্ৰোত্ৰে স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদ ভূম্যর্থম্ আলৱালরাশ্যর্থমপি ভদ্রং ন ভৱতি; লোকাস্তদ্ বহিঃ ক্ষিপন্তি| যস্য শ্রোতুং শ্রোত্রে স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒ ဘူမျရ္ထမ် အာလဝါလရာၑျရ္ထမပိ ဘဒြံ န ဘဝတိ; လောကာသ္တဒ် ဗဟိး က္ၐိပန္တိ၊ ယသျ ၑြောတုံ ၑြောတြေ သ္တး သ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lOkAstad bahiH kSipanti|yasya zrOtuM zrOtrE staH sa zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તદ ભૂમ્યર્થમ્ આલવાલરાશ્યર્થમપિ ભદ્રં ન ભવતિ; લોકાસ્તદ્ બહિઃ ક્ષિપન્તિ| યસ્ય શ્રોતું શ્રોત્રે સ્તઃ સ શૃણોતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:35
11 अन्तरसन्दर्भाः  

यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


श्रोतुं यस्य श्रुती आसाते स शृणुयात्।


यस्य श्रोतुं कर्णौ स्तः स शृणोतु।


ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।


तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।


कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।


यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जयति स द्वितीयमृत्युना न हिंसिष्यते।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्