स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,
लूका 6:3 - सत्यवेदः। Sanskrit NT in Devanagari यीशुः प्रत्युवाच दायूद् तस्य सङ्गिनश्च क्षुधार्त्ताः किं चक्रुः स कथम् ईश्वरस्य मन्दिरं प्रविश्य अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুঃ প্ৰত্যুৱাচ দাযূদ্ তস্য সঙ্গিনশ্চ ক্ষুধাৰ্ত্তাঃ কিং চক্ৰুঃ স কথম্ ঈশ্ৱৰস্য মন্দিৰং প্ৰৱিশ্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুঃ প্রত্যুৱাচ দাযূদ্ তস্য সঙ্গিনশ্চ ক্ষুধার্ত্তাঃ কিং চক্রুঃ স কথম্ ঈশ্ৱরস্য মন্দিরং প্রৱিশ্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုး ပြတျုဝါစ ဒါယူဒ် တသျ သင်္ဂိနၑ္စ က္ၐုဓာရ္တ္တား ကိံ စကြုး သ ကထမ် ဤၑွရသျ မန္ဒိရံ ပြဝိၑျ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુઃ પ્રત્યુવાચ દાયૂદ્ તસ્ય સઙ્ગિનશ્ચ ક્ષુધાર્ત્તાઃ કિં ચક્રુઃ સ કથમ્ ઈશ્વરસ્ય મન્દિરં પ્રવિશ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuH pratyuvAca dAyUd tasya saGginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya |
स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,
तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।
पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?