ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
लूका 5:16 - सत्यवेदः। Sanskrit NT in Devanagari अथ स प्रान्तरं गत्वा प्रार्थयाञ्चक्रे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স প্ৰান্তৰং গৎৱা প্ৰাৰ্থযাঞ্চক্ৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স প্রান্তরং গৎৱা প্রার্থযাঞ্চক্রে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ ပြာန္တရံ ဂတွာ ပြာရ္ထယာဉ္စကြေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa prAntaraM gatvA prArthayAnjcakrE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ પ્રાન્તરં ગત્વા પ્રાર્થયાઞ્ચક્રે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa prAntaraM gatvA prArthayAJcakre| |
ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।
एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।
अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।
अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।