किन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोऽभिषिक्तो भवसि नवेति वद।
लूका 4:41 - सत्यवेदः। Sanskrit NT in Devanagari ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ভূতা বহুভ্যো নিৰ্গত্য চীৎশব্দং কৃৎৱা চ বভাষিৰে ৎৱমীশ্ৱৰস্য পুত্ৰোঽভিষিক্তত্ৰাতা; কিন্তু সোভিষিক্তত্ৰাতেতি তে ৱিৱিদুৰেতস্মাৎ কাৰণাৎ তান্ তৰ্জযিৎৱা তদ্ৱক্তুং নিষিষেধ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ভূতা বহুভ্যো নির্গত্য চীৎশব্দং কৃৎৱা চ বভাষিরে ৎৱমীশ্ৱরস্য পুত্রোঽভিষিক্তত্রাতা; কিন্তু সোভিষিক্তত্রাতেতি তে ৱিৱিদুরেতস্মাৎ কারণাৎ তান্ তর্জযিৎৱা তদ্ৱক্তুং নিষিষেধ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဘူတာ ဗဟုဘျော နိရ္ဂတျ စီတ္ၑဗ္ဒံ ကၖတွာ စ ဗဘာၐိရေ တွမီၑွရသျ ပုတြော'ဘိၐိက္တတြာတာ; ကိန္တု သောဘိၐိက္တတြာတေတိ တေ ဝိဝိဒုရေတသ္မာတ် ကာရဏာတ် တာန် တရ္ဇယိတွာ တဒွက္တုံ နိၐိၐေဓ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો ભૂતા બહુભ્યો નિર્ગત્ય ચીત્શબ્દં કૃત્વા ચ બભાષિરે ત્વમીશ્વરસ્ય પુત્રોઽભિષિક્તત્રાતા; કિન્તુ સોભિષિક્તત્રાતેતિ તે વિવિદુરેતસ્માત્ કારણાત્ તાન્ તર્જયિત્વા તદ્વક્તું નિષિષેધ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha| |
किन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोऽभिषिक्तो भवसि नवेति वद।
तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।
अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः।
ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।
अपरञ्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।
ततः स तस्याः समीपे स्थित्वा ज्वरं तर्जयामास तेनैव तां ज्वरोऽत्याक्षीत् ततः सा तत्क्षणम् उत्थाय तान् सिषेवे।
किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।
एक ईश्वरो ऽस्तीति त्वं प्रत्येषि। भद्रं करोषि। भूता अपि तत् प्रतियन्ति कम्पन्ते च।