ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
लूका 4:4 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰুৱাচ, লিপিৰীদৃশী ৱিদ্যতে মনুজঃ কেৱলেন পূপেন ন জীৱতি কিন্ত্ৱীশ্ৱৰস্য সৰ্ৱ্ৱাভিৰাজ্ঞাভি ৰ্জীৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরুৱাচ, লিপিরীদৃশী ৱিদ্যতে মনুজঃ কেৱলেন পূপেন ন জীৱতি কিন্ত্ৱীশ্ৱরস্য সর্ৱ্ৱাভিরাজ্ঞাভি র্জীৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရုဝါစ, လိပိရီဒၖၑီ ဝိဒျတေ မနုဇး ကေဝလေန ပူပေန န ဇီဝတိ ကိန္တွီၑွရသျ သရွွာဘိရာဇ္ဉာဘိ ရ္ဇီဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરુવાચ, લિપિરીદૃશી વિદ્યતે મનુજઃ કેવલેન પૂપેન ન જીવતિ કિન્ત્વીશ્વરસ્ય સર્વ્વાભિરાજ્ઞાભિ ર્જીવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuruvAca, lipirIdRzI vidyate manujaH kevalena pUpena na jIvati kintvIzvarasya sarvvAbhirAjJAbhi rjIvati| |
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।
अपरं स पप्रच्छ, यदा मुद्रासम्पुटं खाद्यपात्रं पादुकाञ्च विना युष्मान् प्राहिणवं तदा युष्माकं कस्यापि न्यूनतासीत्? ते प्रोचुः कस्यापि न।
ततः शैतानागत्य तमवदत् त्वं चेदीश्वरस्य पुत्रस्तर्हि प्रस्तरानेतान् आज्ञया पूपान् कुरु।
तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।