ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:4 - सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুৰুৱাচ, লিপিৰীদৃশী ৱিদ্যতে মনুজঃ কেৱলেন পূপেন ন জীৱতি কিন্ত্ৱীশ্ৱৰস্য সৰ্ৱ্ৱাভিৰাজ্ঞাভি ৰ্জীৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুরুৱাচ, লিপিরীদৃশী ৱিদ্যতে মনুজঃ কেৱলেন পূপেন ন জীৱতি কিন্ত্ৱীশ্ৱরস্য সর্ৱ্ৱাভিরাজ্ঞাভি র্জীৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုရုဝါစ, လိပိရီဒၖၑီ ဝိဒျတေ မနုဇး ကေဝလေန ပူပေန န ဇီဝတိ ကိန္တွီၑွရသျ သရွွာဘိရာဇ္ဉာဘိ ရ္ဇီဝတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzuruvAca, lipirIdRzI vidyatE manujaH kEvalEna pUpEna na jIvati kintvIzvarasya sarvvAbhirAjnjAbhi rjIvati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુરુવાચ, લિપિરીદૃશી વિદ્યતે મનુજઃ કેવલેન પૂપેન ન જીવતિ કિન્ત્વીશ્વરસ્ય સર્વ્વાભિરાજ્ઞાભિ ર્જીવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzuruvAca, lipirIdRzI vidyate manujaH kevalena pUpena na jIvati kintvIzvarasya sarvvAbhirAjJAbhi rjIvati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:4
13 अन्तरसन्दर्भाः  

ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"


तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।


अपरं स पप्रच्छ, यदा मुद्रासम्पुटं खाद्यपात्रं पादुकाञ्च विना युष्मान् प्राहिणवं तदा युष्माकं कस्यापि न्यूनतासीत्? ते प्रोचुः कस्यापि न।


पत यतो लिपिरास्ते, आज्ञापयिष्यति स्वीयान् दूतान् स परमेश्वरः।


ततः शैतानागत्य तमवदत् त्वं चेदीश्वरस्य पुत्रस्तर्हि प्रस्तरानेतान् आज्ञया पूपान् कुरु।


तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।


शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।