अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।
लूका 4:39 - सत्यवेदः। Sanskrit NT in Devanagari ततः स तस्याः समीपे स्थित्वा ज्वरं तर्जयामास तेनैव तां ज्वरोऽत्याक्षीत् ततः सा तत्क्षणम् उत्थाय तान् सिषेवे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তস্যাঃ সমীপে স্থিৎৱা জ্ৱৰং তৰ্জযামাস তেনৈৱ তাং জ্ৱৰোঽত্যাক্ষীৎ ততঃ সা তৎক্ষণম্ উত্থায তান্ সিষেৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তস্যাঃ সমীপে স্থিৎৱা জ্ৱরং তর্জযামাস তেনৈৱ তাং জ্ৱরোঽত্যাক্ষীৎ ততঃ সা তৎক্ষণম্ উত্থায তান্ সিষেৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တသျား သမီပေ သ္ထိတွာ ဇွရံ တရ္ဇယာမာသ တေနဲဝ တာံ ဇွရော'တျာက္ၐီတ် တတး သာ တတ္က္ၐဏမ် ဥတ္ထာယ တာန် သိၐေဝေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tasyAH samIpE sthitvA jvaraM tarjayAmAsa tEnaiva tAM jvarO'tyAkSIt tataH sA tatkSaNam utthAya tAn siSEvE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તસ્યાઃ સમીપે સ્થિત્વા જ્વરં તર્જયામાસ તેનૈવ તાં જ્વરોઽત્યાક્ષીત્ તતઃ સા તત્ક્ષણમ્ ઉત્થાય તાન્ સિષેવે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa tasyAH samIpe sthitvA jvaraM tarjayAmAsa tenaiva tAM jvaro'tyAkSIt tataH sA tatkSaNam utthAya tAn siSeve| |
अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।
तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।
ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।
अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।