ततः परं यीशुर्गालील्प्रदेशीयकफर्नाहूम्नगर उपस्थाय विश्रामवारे लोकानुपदेष्टुम् आरब्धवान्।
लूका 4:30 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु स तेषां मध्यादपसृत्य स्थानान्तरं जगाम। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স তেষাং মধ্যাদপসৃত্য স্থানান্তৰং জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স তেষাং মধ্যাদপসৃত্য স্থানান্তরং জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ တေၐာံ မဓျာဒပသၖတျ သ္ထာနာန္တရံ ဇဂါမ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa tESAM madhyAdapasRtya sthAnAntaraM jagAma| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ તેષાં મધ્યાદપસૃત્ય સ્થાનાન્તરં જગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa teSAM madhyAdapasRtya sthAnAntaraM jagAma| |
ततः परं यीशुर्गालील्प्रदेशीयकफर्नाहूम्नगर उपस्थाय विश्रामवारे लोकानुपदेष्टुम् आरब्धवान्।
तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।
ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्।