परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
लूका 3:4 - सत्यवेदः। Sanskrit NT in Devanagari यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যিশযিযভৱিষ্যদ্ৱক্তৃগ্ৰন্থে যাদৃশী লিপিৰাস্তে যথা, পৰমেশস্য পন্থানং পৰিষ্কুৰুত সৰ্ৱ্ৱতঃ| তস্য ৰাজপথঞ্চৈৱ সমানং কুৰুতাধুনা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যিশযিযভৱিষ্যদ্ৱক্তৃগ্রন্থে যাদৃশী লিপিরাস্তে যথা, পরমেশস্য পন্থানং পরিষ্কুরুত সর্ৱ্ৱতঃ| তস্য রাজপথঞ্চৈৱ সমানং কুরুতাধুনা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယိၑယိယဘဝိၐျဒွက္တၖဂြန္ထေ ယာဒၖၑီ လိပိရာသ္တေ ယထာ, ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ တသျ ရာဇပထဉ္စဲဝ သမာနံ ကုရုတာဓုနာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yizayiyabhaviSyadvaktRgranthE yAdRzI lipirAstE yathA, paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યિશયિયભવિષ્યદ્વક્તૃગ્રન્થે યાદૃશી લિપિરાસ્તે યથા, પરમેશસ્ય પન્થાનં પરિષ્કુરુત સર્વ્વતઃ| તસ્ય રાજપથઞ્ચૈવ સમાનં કુરુતાધુના| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yizayiyabhaviSyadvaktRgranthe yAdRzI lipirAste yathA, paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA| |
परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
"परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,