ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 3:21 - सत्यवेदः। Sanskrit NT in Devanagari

इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইতঃ পূৰ্ৱ্ৱং যস্মিন্ সমযে সৰ্ৱ্ৱে যোহনা মজ্জিতাস্তদানীং যীশুৰপ্যাগত্য মজ্জিতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইতঃ পূর্ৱ্ৱং যস্মিন্ সমযে সর্ৱ্ৱে যোহনা মজ্জিতাস্তদানীং যীশুরপ্যাগত্য মজ্জিতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတး ပူရွွံ ယသ္မိန် သမယေ သရွွေ ယောဟနာ မဇ္ဇိတာသ္တဒါနီံ ယီၑုရပျာဂတျ မဇ္ဇိတး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIM yIzurapyAgatya majjitaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇતઃ પૂર્વ્વં યસ્મિન્ સમયે સર્વ્વે યોહના મજ્જિતાસ્તદાનીં યીશુરપ્યાગત્ય મજ્જિતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIzurapyAgatya majjitaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 3:21
11 अन्तरसन्दर्भाः  

ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।


अथ स प्रान्तरं गत्वा प्रार्थयाञ्चक्रे।


अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?


अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ।


तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।