अनन्तरं तयोः प्रस्थितयो र्यीशु र्योहनम् उद्दिश्य जनान् जगाद, यूयं किं द्रष्टुं वहिर्मध्येप्रान्तरम् अगच्छत? किं वातेन कम्पितं नलं?
लूका 3:2 - सत्यवेदः। Sanskrit NT in Devanagari हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হানন্ কিযফাশ্চেমৌ প্ৰধানযাজাকাৱাস্তাং তদানীং সিখৰিযস্য পুত্ৰায যোহনে মধ্যেপ্ৰান্তৰম্ ঈশ্ৱৰস্য ৱাক্যে প্ৰকাশিতে সতি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হানন্ কিযফাশ্চেমৌ প্রধানযাজাকাৱাস্তাং তদানীং সিখরিযস্য পুত্রায যোহনে মধ্যেপ্রান্তরম্ ঈশ্ৱরস্য ৱাক্যে প্রকাশিতে সতি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟာနန် ကိယဖာၑ္စေမော် ပြဓာနယာဇာကာဝါသ္တာံ တဒါနီံ သိခရိယသျ ပုတြာယ ယောဟနေ မဓျေပြာန္တရမ် ဤၑွရသျ ဝါကျေ ပြကာၑိတေ သတိ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હાનન્ કિયફાશ્ચેમૌ પ્રધાનયાજાકાવાસ્તાં તદાનીં સિખરિયસ્ય પુત્રાય યોહને મધ્યેપ્રાન્તરમ્ ઈશ્વરસ્ય વાક્યે પ્રકાશિતે સતિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script hAnan kiyaphAzcemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Izvarasya vAkye prakAzite sati |
अनन्तरं तयोः प्रस्थितयो र्यीशु र्योहनम् उद्दिश्य जनान् जगाद, यूयं किं द्रष्टुं वहिर्मध्येप्रान्तरम् अगच्छत? किं वातेन कम्पितं नलं?
भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते, पश्य स्वकीयदूतन्तु तवाग्रे प्रेषयाम्यहम्। गत्वा त्वदीयपन्थानं स हि परिष्करिष्यति।
अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।