Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 3:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 হানন্ কিযফাশ্চেমৌ প্ৰধানযাজাকাৱাস্তাং তদানীং সিখৰিযস্য পুত্ৰায যোহনে মধ্যেপ্ৰান্তৰম্ ঈশ্ৱৰস্য ৱাক্যে প্ৰকাশিতে সতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 হানন্ কিযফাশ্চেমৌ প্রধানযাজাকাৱাস্তাং তদানীং সিখরিযস্য পুত্রায যোহনে মধ্যেপ্রান্তরম্ ঈশ্ৱরস্য ৱাক্যে প্রকাশিতে সতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဟာနန် ကိယဖာၑ္စေမော် ပြဓာနယာဇာကာဝါသ္တာံ တဒါနီံ သိခရိယသျ ပုတြာယ ယောဟနေ မဓျေပြာန္တရမ် ဤၑွရသျ ဝါကျေ ပြကာၑိတေ သတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 હાનન્ કિયફાશ્ચેમૌ પ્રધાનયાજાકાવાસ્તાં તદાનીં સિખરિયસ્ય પુત્રાય યોહને મધ્યેપ્રાન્તરમ્ ઈશ્વરસ્ય વાક્યે પ્રકાશિતે સતિ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 hAnan kiyaphAzcemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Izvarasya vAkye prakAzite sati

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:2
21 अन्तरसन्दर्भाः  

अनन्तरं तयोः प्रस्थितयो र्यीशु र्योहनम् उद्दिश्य जनान् जगाद, यूयं किं द्रष्टुं वहिर्मध्येप्रान्तरम् अगच्छत? किं वातेन कम्पितं नलं?


ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा


भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते, पश्य स्वकीयदूतन्तु तवाग्रे प्रेषयाम्यहम्। गत्वा त्वदीयपन्थानं स हि परिष्करिष्यति।


अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।


तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।


पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्।


कियफा योहन् सिकन्दर इत्यादयो महायाजकस्य ज्ञातयः सर्व्वे यिरूशालम्नगरे मिलिताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्