सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।
लूका 23:37 - सत्यवेदः। Sanskrit NT in Devanagari चेत्त्वं यिहूदीयानां राजासि तर्हि स्वं रक्ष। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script চেত্ত্ৱং যিহূদীযানাং ৰাজাসি তৰ্হি স্ৱং ৰক্ষ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script চেত্ত্ৱং যিহূদীযানাং রাজাসি তর্হি স্ৱং রক্ষ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script စေတ္တွံ ယိဟူဒီယာနာံ ရာဇာသိ တရှိ သွံ ရက္ၐ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script cEttvaM yihUdIyAnAM rAjAsi tarhi svaM rakSa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ચેત્ત્વં યિહૂદીયાનાં રાજાસિ તર્હિ સ્વં રક્ષ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script cettvaM yihUdIyAnAM rAjAsi tarhi svaM rakSa| |
सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।
स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।
तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।