तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
लूका 23:31 - सत्यवेदः। Sanskrit NT in Devanagari यतः सतेजसि शाखिनि चेदेतद् घटते तर्हि शुष्कशाखिनि किं न घटिष्यते? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তৰ্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তর্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သတေဇသိ ၑာခိနိ စေဒေတဒ် ဃဋတေ တရှိ ၑုၐ္ကၑာခိနိ ကိံ န ဃဋိၐျတေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સતેજસિ શાખિનિ ચેદેતદ્ ઘટતે તર્હિ શુષ્કશાખિનિ કિં ન ઘટિષ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH satejasi zAkhini cedetad ghaTate tarhi zuSkazAkhini kiM na ghaTiSyate? |
तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
तदा हे शैला अस्माकमुपरि पतत, हे उपशैला अस्मानाच्छादयत कथामीदृशीं लोका वक्ष्यन्ति।
यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।
किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।
युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,