Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 23:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 यतः सतेजसि शाखिनि चेदेतद् घटते तर्हि शुष्कशाखिनि किं न घटिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তৰ্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যতঃ সতেজসি শাখিনি চেদেতদ্ ঘটতে তর্হি শুষ্কশাখিনি কিং ন ঘটিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယတး သတေဇသိ ၑာခိနိ စေဒေတဒ် ဃဋတေ တရှိ ၑုၐ္ကၑာခိနိ ကိံ န ဃဋိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 યતઃ સતેજસિ શાખિનિ ચેદેતદ્ ઘટતે તર્હિ શુષ્કશાખિનિ કિં ન ઘટિષ્યતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

31 yataH satejasi zAkhini cedetad ghaTate tarhi zuSkazAkhini kiM na ghaTiSyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:31
13 अन्तरसन्दर्भाः  

तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।


तदा हे शैला अस्माकमुपरि पतत, हे उपशैला अस्मानाच्छादयत कथामीदृशीं लोका वक्ष्यन्ति।


तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः।


यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।


किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।


युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्