किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।
लूका 23:23 - सत्यवेदः। Sanskrit NT in Devanagari तथापि ते पुनरेनं क्रुशे व्यध इत्युक्त्वा प्रोच्चैर्दृढं प्रार्थयाञ्चक्रिरे; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপি তে পুনৰেনং ক্ৰুশে ৱ্যধ ইত্যুক্ত্ৱা প্ৰোচ্চৈৰ্দৃঢং প্ৰাৰ্থযাঞ্চক্ৰিৰে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপি তে পুনরেনং ক্রুশে ৱ্যধ ইত্যুক্ত্ৱা প্রোচ্চৈর্দৃঢং প্রার্থযাঞ্চক্রিরে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပိ တေ ပုနရေနံ ကြုၑေ ဝျဓ ဣတျုက္တွာ ပြောစ္စဲရ္ဒၖဎံ ပြာရ္ထယာဉ္စကြိရေ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApi tE punarEnaM kruzE vyadha ityuktvA prOccairdRPhaM prArthayAnjcakrirE; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપિ તે પુનરેનં ક્રુશે વ્યધ ઇત્યુક્ત્વા પ્રોચ્ચૈર્દૃઢં પ્રાર્થયાઞ્ચક્રિરે; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApi te punarenaM kruze vyadha ityuktvA proccairdRDhaM prArthayAJcakrire; |
किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।
ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।
ततः प्रधानयाजकादीनां कलरवे प्रबले सति तेषां प्रार्थनारूपं कर्त्तुं पीलात आदिदेश।
ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।