Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 23:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 तथापि ते पुनरेनं क्रुशे व्यध इत्युक्त्वा प्रोच्चैर्दृढं प्रार्थयाञ्चक्रिरे;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তথাপি তে পুনৰেনং ক্ৰুশে ৱ্যধ ইত্যুক্ত্ৱা প্ৰোচ্চৈৰ্দৃঢং প্ৰাৰ্থযাঞ্চক্ৰিৰে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তথাপি তে পুনরেনং ক্রুশে ৱ্যধ ইত্যুক্ত্ৱা প্রোচ্চৈর্দৃঢং প্রার্থযাঞ্চক্রিরে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တထာပိ တေ ပုနရေနံ ကြုၑေ ဝျဓ ဣတျုက္တွာ ပြောစ္စဲရ္ဒၖဎံ ပြာရ္ထယာဉ္စကြိရေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tathApi tE punarEnaM kruzE vyadha ityuktvA prOccairdRPhaM prArthayAnjcakrirE;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તથાપિ તે પુનરેનં ક્રુશે વ્યધ ઇત્યુક્ત્વા પ્રોચ્ચૈર્દૃઢં પ્રાર્થયાઞ્ચક્રિરે;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 tathApi te punarenaM kruze vyadha ityuktvA proccairdRDhaM prArthayAJcakrire;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:23
7 अन्तरसन्दर्भाः  

किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।


ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि।


ततः प्रधानयाजकादीनां कलरवे प्रबले सति तेषां प्रार्थनारूपं कर्त्तुं पीलात आदिदेश।


ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्