लूका 22:65 - सत्यवेदः। Sanskrit NT in Devanagari तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদন্যৎ তদ্ৱিৰুদ্ধং বহুনিন্দাৱাক্যং ৱক্তুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদন্যৎ তদ্ৱিরুদ্ধং বহুনিন্দাৱাক্যং ৱক্তুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနျတ် တဒွိရုဒ္ဓံ ဗဟုနိန္ဒာဝါကျံ ဝက္တုမာရေဘိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanyat tadviruddhaM bahunindAvAkyaM vaktumArEbhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદન્યત્ તદ્વિરુદ્ધં બહુનિન્દાવાક્યં વક્તુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanyat tadviruddhaM bahunindAvAkyaM vaktumArebhire| |
अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।
वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।