Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 9:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज ईश्वरं निन्दति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তাং কথাং নিশম্য কিযন্ত উপাধ্যাযা মনঃসু চিন্তিতৱন্ত এষ মনুজ ঈশ্ৱৰং নিন্দতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তাং কথাং নিশম্য কিযন্ত উপাধ্যাযা মনঃসু চিন্তিতৱন্ত এষ মনুজ ঈশ্ৱরং নিন্দতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တာံ ကထာံ နိၑမျ ကိယန္တ ဥပါဓျာယာ မနးသု စိန္တိတဝန္တ ဧၐ မနုဇ ဤၑွရံ နိန္ဒတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તાં કથાં નિશમ્ય કિયન્ત ઉપાધ્યાયા મનઃસુ ચિન્તિતવન્ત એષ મનુજ ઈશ્વરં નિન્દતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta eSa manuja IzvaraM nindati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:3
13 अन्तरसन्दर्भाः  

तदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः,


यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषइव समुपदिदेश।


किमस्माकं साक्षिभिः प्रयोजनम्? ईश्वरनिन्दावाक्यं युष्माभिरश्रावि किं विचारयथ? तदानीं सर्व्वे जगदुरयं निधनदण्डमर्हति।


अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,


किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।


यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं


तस्माद् अध्यापकाः फिरूशिनश्च चित्तैरित्थं प्रचिन्तितवन्तः, एष जन ईश्वरं निन्दति कोयं? केवलमीश्वरं विना पापं क्षन्तुं कः शक्नोति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्