ततो यीशोः सङ्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद।
लूका 22:38 - सत्यवेदः। Sanskrit NT in Devanagari तदा ते प्रोचुः प्रभो पश्य इमौ कृपाणौ। ततः सोवदद् एतौ यथेष्टौ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে প্ৰোচুঃ প্ৰভো পশ্য ইমৌ কৃপাণৌ| ততঃ সোৱদদ্ এতৌ যথেষ্টৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে প্রোচুঃ প্রভো পশ্য ইমৌ কৃপাণৌ| ততঃ সোৱদদ্ এতৌ যথেষ্টৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ ပြောစုး ပြဘော ပၑျ ဣမော် ကၖပါဏော်၊ တတး သောဝဒဒ် ဧတော် ယထေၐ္ဋော်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE prOcuH prabhO pazya imau kRpANau| tataH sOvadad Etau yathESTau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે પ્રોચુઃ પ્રભો પશ્ય ઇમૌ કૃપાણૌ| તતઃ સોવદદ્ એતૌ યથેષ્ટૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te procuH prabho pazya imau kRpANau| tataH sovadad etau yatheSTau| |
ततो यीशोः सङ्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद।
तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।
अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।